SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १३० उत्तरज्झयणं ते कामभोगेसु असज्जमाणा ___ माणुस्सएसु जे यावि दिव्वा । मोक्खाभिकंखी अभिजायसड़ढा तायं उवागम्म इमं उदाहु ।। ६ ।। असासयं दठ्ठ इमं विहारं वहुअन्तरायं न य दीहमाउं । तम्हा गिहंसि न रइं लहामो आमन्तयामो चरिस्सामु मोणं ॥ ७ ॥ अह तायगो तत्थ मुणीण तेसिं तवस्स वाघायकरं वयासी । इमं वयं वेयविओ वयन्ति जहा न होई असुयाण लोगो ।। ८ ।। अहिज्ज वेए परिविस्स विप्पे पुत्ते पडिटुप्प गिहंसि जाया । भोच्चाण भोए सह इत्थियाहिं आरण्णगा होह मुणी पसत्था ।। ६ ।। सोयरिंगणा आयगुणिन्धणेणं __ मोहाणिला पज्जलणाहिएणं । संतत्तभावं परित्तप्पमाणं लोलुप्पमाणं बहुहा वहुं च ।। १० ।। पुरोहियं तं कमसोऽणुणन्तं निमंतयन्तं च सुए धणेणं । जहक्कम कामगुणेहि चेव कुमारगा ते पसमिक्ख वक्कं ॥ ११ ॥
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy