SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतनिश्रितम् ६६ मधिज्जा भवति, तंजा धारणा साधारणा ठवरणा पट्टा कोड े, से तं धारणा || ( सू० ३४ ) day टीका 'से किं तमित्यादि सुगमं यावद्वारणा इत्यादि, अत्रापि सामान्यत एकार्थानिविशेषार्थचिन्तायां पुनर्भिन्नार्थानि तत्रापायानन्तरमवगतस्यार्थस्यावियुत्यान्तर्मुहूर्त्तकालं यावद्धरणं धारणा, ततस्तमेवार्थमुपयोगात् च्युतं जघन्यतोऽन्तमु हूत्तदुत्कर्षतोऽसंख्येय कालात् परतो यत्स्मरणं सा धारणा, तथा स्थापनं स्थापना, आपायावधारितस्यार्थस्य हृदिस्थापनं, वासेनेत्यर्थः अन्ये तु धारणास्थापनयोर्व्यत्यासेनस्वरूपमाचक्षते, तथा प्रतिष्ठापनं प्रतिष्ठा - अपायाबधारितस्यैवावर्थस्य हृदिप्रभेदेन प्रतिष्ठापनमित्यर्थः, कोष्ठ इव कोष्ठः अविनष्टसूत्रार्थ धारणमित्यर्थः । 'सेतं धारण सेयंधारणा' । > For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy