SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शनविषयः मूल: दुविहे दंसणे पन्नत्ते तं० – सम्मद सणे चैव मिच्छादंसणे चैव १ सम्म सो दुविहे पं तं० सिग्गसमम्द स चैव अभिगमसम्मद सणे चैव २ सिग्गसम्मद सो दुविहे पं, तं० --- पडिवाई चैव अपडिवाई चेव ३ अभिगम सम्मद्द स दुविहे पं तं ० - पडिवाई चैव अप्पडिवाई चेव ४ मिच्छादंसणे दुविहे पं, तं० - अभिग्गहियमिच्छदंसणे चैव ५ अभिगहिय मिच्छादंसणे चैव श्रभिग्गाहियमिच्छदिसणे दुविहे पं, तं०सपज्जवसिते चैव अपज्जवसिते चैव ६ एवं अणभिहितमिच्छादंसणेऽवि७ (सू० ७०) टीका :- 'दुविहे दसणे' इत्यादि सूत्राणि सप्त सुगमान्येव, नवरं, दृष्टिर्दर्शनम् - तत्त्वेषु रुचिः तच्च सभ्यग्विपरीतं जिनोक्तानुसारि, तथा मिय्था - विपरीतमिति । 'सम्मदंसणे' इत्यादि, निसर्गः स्वभावोऽनुपदेश इत्यनर्थान्तरं, अभिगमोऽधिगमो गुरूपदेशादिरिति ताभ्यांयत्तत् तथा, क्रमेण मरुदेवी भरतवदिति, 'निसर्गे' त्यादि, प्रतिपतनशीलं प्रतिपाति सम्यग् दर्शनमौपशमिकं क्षायोपशमिकं च प्रतिपाति क्षायिक तत्रैषां क्रमेण लक्षणं - इहोपशमिकी - " 2 ७० For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy