SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनागमन्यायसंग्रहः तस्स णं इमे एगढिा नाणाघोसा नाणावजणा पंचनामधिज्जा भवन्ति, तं जहा-आउट्टण या पञ्चाउट्टणया अवाए बुद्धि विएणणा, से तं अवाए ॥ (सू० ३३) टीकाः-अत्र श्रोत्रेन्द्रियेणावायः श्रोत्रेन्द्रियावायः, श्रोत्रेन्द्रियनि मित्तमर्थावग्रहमधिकृत्य यः प्रवृत्तोऽपाय: स श्रोत्रेन्द्रियापाय इत्यर्थः, एवं शेषा अपि भावनीयाः । तस्स ण : मित्यादि प्रागवत्' अत्रापि सामान्यत एकार्थिकानि, विशेषचिन्तायां पुनर्नानार्थानि, तत्र आवर्तते-ईहातो निवृत्यापायभाव प्रत्यभिमुखो वर्तते येन बोधपरिणामेन स आवर्तनस्तद्भाव आवर्तनता, तथा आवर्तनं प्रति येगता अर्थ विशेषषूत्तरोत्तरेषु विवक्षिता अपायप्रत्यासन्नतरा बोधविशेषास्ते प्रत्याबतेनाः तद्भावः प्रत्यावर्तनता, तथा अपायो-निश्चयः सर्वथा ईहाभावाद् विनिवृत्तस्यावधारणाअवधारितमर्थमवगच्छतो यो बोधविशेष: सोऽपाय इत्यर्थः, ततस्तमेवारधारितमर्थ क्षयोपशमविशेषात् स्थिरतया पुनः, पुनः स्पष्टतरमववुध्यमानस्य या बोधपरिणतिः सा बुद्धिः, तथा विशिष्टं ज्ञानं विज्ञानं-क्षयोपशमविशेषादेवावधारितार्थविषय एव तीव्रतरधारणा हेतुबोधविशेषः, से तं अवाए। इति निगमनम् ॥ मल:-से किं तं धारणा ? धारणा छबिहा पएणत्ता, तंजहा सोइंदिअधारणा चविखंदिअधारणा घाणिदिअधारणा जिभिंदिअधारणा फासिंदिअधारणा नोइंदिअधारणा। तीसे णं इमे एगडिया नाणाघोसा नाणावंजणा पंच ना. For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy