________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतनिश्रितम्
६७ फासिंदिअईहा नोइंदिअ ईहा, तीसे णं इसे एगडिया नाणाघोसा नाणावंजणा पंच नाम धिज्जा भवंति , तं जहा-आभोगणया मग्गणया गवसणया चिता विमंसा, से तं ईहा ॥ ( सू० ३२)
टीका :-अथ केयमीहा !, ईहा षड्विधा प्रज्ञप्ता, तद्यथाश्रोत्रेन्द्रियेहा इत्यादि, तत्रोत्रेन्द्रियेणेहा श्रोत्रेन्द्रियेहा, श्रोत्रेन्द्रियार्थावग्रह मधिकृत्य या प्रवृत्ता ईहा सा श्रोत्रेन्द्रियेहा इत्यर्थः, एवं शेषा अपि साधनीयाः। 'तीसे ण' मित्यादि सुगमं । नवरं सामान्यत एकार्थिकानि, विशेष चिन्तायां पुनर्भिन्नार्थानि, तत्र ' आभोगणया ति आभोग्यतेऽनेनेति श्राभोगन-अर्थावग्रहसमनन्तरमेव सद्भूतार्थविशेषाभिमुख्मालोचनं तस्यभाव आभोगनता, तथा मार्यतेऽनेनेति मार्गणं-सद्भूतार्थ विशेषाभि. मुखमेव तदूर्वमन्वयव्यतिरेकधर्मान्वेषणं तद्भावो मार्गणता तथा-गवेश्यते ऽनेनति गवेषणं-तत ऊर्ध्व सद्भतार्थविशेषाभिमुखमेव व्यतिरेकधर्मत्यागतोऽन्वय धर्माध्यासालोचनं तद भावोगवेषणता, ततो मुहुर्मुहुः क्षयोपशविशेषतः स्वधर्मानुगतसद्भतार्थविशेषचिन्तनं चिन्ता, तत् अवक्षयोपशमविशेषात् स्पष्टतरं सद्भूतार्थविशेषाभिमुखमेव व्यतिरेक धर्मपरित्यागतोऽन्वयधर्मापरित्यागतोऽन्वयधर्मे विमर्शनं विमर्शः । 'से तं ईहे' त्तिनिगमनम् ।।
मूल:-"से किं तं अवाए ? २ अवाए छबिहे पएणते, तंजहा सोइंदिअप्रवाए चक्खिंदिअप्रवाए पाणिदिअप्रवा ए जिभिदिअप्रवाए फासिदिअप्रवाए नोइंदिअप्रवाए
For Private And Personal Use Only