SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ जैनागमन्यायसंग्राहः नास्मृती तु सर्वेष्वपि विशेषावगमेषु द्रष्टव्ये, तथा चाह प्रवचनोपनिषदवेदी भगवान् जिनभद्रगणिक्षमाश्रमण:- सामन्नमेत्तगणं निच्छयश्रो समयमोग्गो पढ़ो । तत्तोऽतरमीहिय वत्थु विसेसस्स जोडवा ||१|| छाया --- सामान्यमात्र ग्रहणं निश्चयतः समयमवग्रहः प्रथमः । ततोऽनन्तर मोहितवस्तुविशेषस्य योऽपायः ॥ १ ॥ सो पुरारीहावाया विक्खाओ उग्गहन्ति उवरि । एस विसेसावेक्खा सामन्नं गेरहए जेरण || २ || छाय - स पुनरीहापायापेक्षयाऽवग्रह इति उपचरितः । एष विशेषापेक्षया सामान्यं गृह्णाति येन ॥ २ ॥ ततोऽरणंतरमीहा तो अवाओ य तव्विसे सस्स । इह सामन विसेसाऽवेक्खा जावंतिमो भेओ ।। ३ ।। छाया - ततोऽनन्तरमीहा ततोऽपायश्च तद्विशेषस्य । इह सामान्यविशेषापेक्षा यावदन्तिमो भेदः || ३|| सव्वत्थेावाया निच्छयओ मोत्तुमाइसामन्नं । संववहारत्थं पुरण सव्त्रत्थावगाहोऽत्राओ || ४ || छाया सर्वत्रहापायौ निश्चयतो मुक्त्वाऽऽदि सामान्यम् । संव्यवहारार्थं पुनः सर्वत्रावग्रहोऽ पायः ॥ ४ ॥ तरतमजोगाभावेऽवा वियधारणा ततंमि । सव्वत्थ घोसणा पुरण भरिया कालंतरसई य || ५ ||" छाया - तारतम्ययोगाभावेऽपाय एव धोरणा तदन्ते । सर्वत्र वासना पुनर्भरिणता कालान्तरस्मृतिश्व ||५|| त्ति, तथा 'मेह' ति मेधा प्रथमं विशेषसामान्यार्थावग्रहमितिरिच्योत्तरः सर्वोऽपि विशेषसामान्यार्थावग्रहः ॥ तदेवमुक्तानि पश्चापि नामधेयानि भिन्नार्थानि यत्र तु व्यञ्जनावप्रहो न घटते तत्राद्यं भेदद्वयं न द्रष्टव्यं 'सेत्तं उग्गहो' त्ति निगमनम् । " मूलः "" से किं तं ईहा १, २ छव्विा पण्णत्ता, तं जहा- सोइंदिईहा चक्खिदिय ईहा घाणिदिईहा जिभिदिईहा For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy