SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावप्रमाणम् वाओ । हा आगमे तिविहे पण्णच े, तंजहा—सुत्तागमे श्रत्थागमे तदुभयागमे । अहवा - आगमे तिविहे पण्णत्ते, तंजा - श्रागमे अतरागमे परंपरागमे, तित्थगराणं अत्थस्स तागमे गणहराणं सुत्तस्स अत्तागमे अत्थस्स अतरागमे गणहरसीसाणं सुत्तस्स अतरागमे अत्थस्स परंपरागमे, तेरा परं सुत्तस्सव सवि णो अत्तागमे णो णंतरागमे परंपरागमे, से तं लोगुत्तरिए से तं आगमे, से तं गाणगुणप्पमाणे ॥ , टीका: -- गुरुवारम्पर्येणागच्छतीत्यागमः, श्र - समन्ताद् गम्यन्ते -ज्ञायन्ते जीवादय: पदार्था अनेनेति वा आगमः, श्रयं च द्विधा प्रज्ञप्तः, तद्यथा - 'लोइए' इत्यादि, इदं चेहेव पूर्वं भावश्रुतं विचारयता व्याख्यातं, यावत् से तं लोइए, से किं तं लोगुत्तरिए आगमेत्ति "अहवा आगमे तिबिहे' इत्यादि, तत्र सूत्रमेव सूत्रागमः तदभिधेयश्चार्थ एवार्थागमः, सूत्रार्थोभयरूपस्तु तदुभयागमः, अथवा अन्येन प्रकारेणागमस्त्रिविधः प्रज्ञप्तः तद्यथा - आत्मागम इत्यादि, तत्र गुरूपदेशमन्तरेणात्मन एव श्रगम श्रात्मागमो यथा - तीर्थङ्कराणामर्थस्यात्मागमः स्वयमेव केवलो ( लेनो ) पलब्धेः, गणधराणां तु सूत्रस्यात्मागमः स्वयमेव प्रथितत्वाद्, अर्थस्यानन्तरागमः अनन्तरमेव तीर्थकरादागतत्वाद्, उक्तं च - "प्रत्थंभासइ अरहा सुतं गंथति गहरा निउरण" मित्यादि, गणधर शिष्यणां जम्बूस्वामिप्रभूतीनां सूत्रस्यानन्तरागम:, अव्यवधानेन गणधरादेवश्रुतेः, अर्थस्य " १७ For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy