SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ जैनागमन्यायसंग्रहः " -- 2 तं होवणी' इत्यादि, यथेति - यादृशः शवलाया: गोरपत्यं शाबलेयो न तादृशो बहुलाया अपत्यं बाहुलेयो, यथाचायं न तथेतरः, अत्रचशेषधर्मैस्तुल्यत्वाद्भिन्ननिमित्त जन्मादिमात्रतस्तु - वैलक्षण्यात् किंचिद् वैधर्म्य भावनीयम्, 'से किं तं पायवेहम्मे' इत्यादि, अत्र वायसपायसयोः सचेतनत्वाचेतनत्वादिभिर्बहुभिर्धर्मैर्विसंवादात् अभिधानगतवर्णद्वयेन सत्वादि मात्रतश्च साम्यात्प्रायो वैधर्म्यता भावनीया. सर्ववैधम्र्यन्तु न कस्यचित् केनापि संभवति, सत्त्वप्रमेयत्वादिभिः सर्वभावानां समानत्वात् तैरप्यसमानत्वेऽसत्वप्रसङ्गात् तथापि तृतीयभेदोपन्यास वैयर्थमाशंक्याह - तथापि तस्य तैनैवोपम्यं क्रियते यथा नीचेन नीचसदृशं कृतं गुरुघातादि-इत्या दि. आह - नीचेन नीचसदृशं कृतंमित्यादि ब्रुवता साधम्यमेवोक्त स्यान्न वैधम्र्म्य, सत्यं, किन्तुनी चोऽपिप्रायो नैवं विधं महा पापमाचरति किंपुनरनीच, १ ततः सकल जगविलक्षरण प्रवृत्तत्वविवक्षया वैधम्यमिह भावनीयम्, एवं दासाद्यदाहरणेष्वपिवाच्यम् । 'सेतं सव्ववेहम्मे ' इत्यादि निगमनत्रयम् । मूलः - से किं तं श्रागमे १ २ दुविहे पण्णत्ते, तं जहालोइए लाउतरिए । से किं तं लोइए १, २ जणं इमं अण्णाणिहिं मिच्छादिट्टिएहिं सच्छंद बुद्धिमइविगप्पियं, तंजहा - भारहं रामायणं जाव चत्तारि वेया संगोवंगा, से तं लोइए आगमे । से किं लोउत्तरिए १, २ जणं इमं अरिहंतेहिं भगवंतेहिं उप्परगणा देसणधरेहिंतीयपच्चुष्पराणमणागयजाएहिं तिलुक्कवहिमहिअपूइएहिं सव्वरा हिं सव्वदरसीहिं पणीयं दुवाल संगंगत्रिपिडगं, तंजहा आयारो जाव दिट्ठि 1 For Private And Personal Use Only ---
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy