SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ( १०८ ) सन्त्यत्रं यदबोधनदर्शनाख्यचारित्रमुख्याः सकला गुणौघाः । स आत्मबोध जयति प्रकृष्टं ज्ञानादिशुद्धं यदिहास्त्यनन्तम् || ३६ || तच्छोधनेऽनन्तचतुष्टयाप्तियदीयपारप्रतिपत्तिकार्ये । ज्ञानं न कस्यापि सदा प्रभु स्यात्सर्वात्मनाकशदृशीव शाश्वतम् ॥ ३७ ॥ इति जैनतत्त्वसारे जीवकर्मविचारे सुरचन्द्रमनःस्थिरीकारे नास्तिकस्य द्रव्यभावभेदद्विविधधर्मदर्शनपूर्वकं द्रव्यधर्मादपि परम्परया भावधर्मलाभोक्तिलेशः पोडशोऽधिकारः । ६. आत्मावबोधे ७ ज्ञान' ८ आत्मावबोधस्य सम्यग निषे कृतायां ९ आकाशदर्शने इव ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy