SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ( १०९) ॥अथ सप्तदशोऽधिकारः॥ अथेत्यसौ नास्तिक आख्यदास्तिकं. यदुच्यते भोः प्रतिमार्चनाद्भवेत् । पुण्यं न तत्सम्भवतीपदार्या अजीवतः का फलसिद्धिरस्ति ॥ १ ॥ नैवं स्वचित्ते परिचिन्तनीयमजीवसेवाकरणाद्भवेत्किम् । यद्यादृशाकारनिरीक्षणं स्यालायो मनस्तद्गतधमचिन्ति ॥ २॥ यथा हि सम्पूर्णशुभानपुत्रिका दृष्टा सती तादृशमोहहेतुः । कामासनस्थापनतश्च कामकेलीविकारान्कलयन्ति कामिनः ॥ ३ ॥ योगासनालोकनतो हि योगिनां योगासनाभ्यासमतिः 'परिष्यात् । भूगोलतस्तद्गतवस्तुबुद्धिः स्यालोकनालेरिह लोकसंस्थितिः ॥ ४ ॥ १० स्यात् ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy