SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला ३१५ च्छाश्च ।१४। भरतैरावतविदेहा कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्य ।१६। नृस्थिती परापरे त्रिपल्योपमान्तर्मुहर्ते ।१७। तिर्य. ग्योनीना च ।१८॥ ॥ इति तृतीयोऽध्याय ।। ॥ चतुर्थोऽध्यायः॥ देवाश्चतुनिकाया ।१। तृतीय पीतलेश्यः ।२। दशाष्टपञ्चद्वादशविकल्पा कल्पोपपन्नपर्यन्ता ।३। इन्द्रसामानिकत्रायस्त्रिशपारिषद्यात्मरक्षलोक-पालानीकप्रकीर्णकाभियोग्यकिल्विषि काश्चैकश ।४। त्रायस्त्रिशलोकपालवा व्यतरज्योतिष्का ।५। - पूर्वयो-न्द्रा ।६। पीतान्तलेश्या ।७। कायप्रवीचारा आ ऐशा. नात् ।८शेषा स्पर्शरूपशब्दमन प्रवीचारा द्वयोर्द्वयो ।६। परेऽप्रवीचारा ।१०। भवनवासिनोऽसुरनागविद्युत्सुपर्णाऽग्निवातस्तनितोदधिद्वीपदिक्कुमारा ११३ व्यतरा किन्नरकिम्पुरुषमहोरगगान्धर्वयक्षराक्षसभूतपिशाचा ।१२। ज्योतिष्का. सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाश्च ।१३। मेरुप्रदक्षिणा नित्यगतयो नलोके ।१४। तत्कृत कालविभाग ।१५। बहिरवस्थिताः ।१६। वैमानिका ।१७। कल्पोपपन्ना कल्पातीताश्च ।१८। उपर्युपरि ।१६। सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोकलातकमहाशुक्रसहसारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयवैजयन्तजयन्ताऽपराजितेषु सर्वार्थसिद्धे च ।२०। स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविपयतोऽधिका ।२१। गतिशरीरपरिग्रहाऽभिमानतो होना ।२२। (उच्छ्वासाहारेवेदनोपपातानु
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy