SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१६ तत्त्वार्थ सूत्र अ. ५ ...३१६ भावतश्च साध्या ) ।२३। पीतपद्मशुल्कलेश्या द्वित्रिशेपेषु ।२४। प्राग्वेयकेभ्य कल्पा. ।२५। ब्रह्मलोकालया लोकान्तिका ।२६। सारस्वतादित्यवह्नयरुणगर्दतायतुपिताव्यावाधमरुतोऽरिप्टाश्च ।२७। विजयादिपु द्विचरमा: ।२८। औपपातिकमनुष्येभ्य. शेषास्तिर्यग्योनयः ।२६। स्थिति ।३०। भवनेषु दक्षिणार्धाधिपतीना पल्योपममध्यर्धम्।३१। शेपाणा पादोने।३२। अमुरेन्द्रयो सागरोपमधिक च ।३३। सौधर्मादिपु यथाक्रमम् ।३४। सागरोपमे ।३५॥ अधिके च ।३६। सप्त सानत्कुमारे ।३७। विशेपस्त्रिसप्तदशैकादशद्वादशत्रयोदशचतुर्दशपञ्चदशभिरधिकानि च ।३८ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेपु विजयादिपु सर्वार्थसिद्धे च ।३९। अपरापल्योपममधिकं च ।४०। सागरोपमे।४१। अधिके च ।४२। परत परत पूर्वापूर्वाऽनन्तरा ।४३। नारकाणा च द्वितीयादिपु 1४४। दशवर्पसहस्राणि प्रथमायाम् ।४५। भवनेषु च ।४६। व्यन्त. राणा च।४७। परा पल्योपमम् ।४८। ज्योतिष्काणामधिकम् ।४६। ग्रहाणामेकम् ।५०। नक्षत्राणामर्द्धम् ॥५१॥ तारकाणा चतुर्भाग. 1५२। जघन्या त्वष्टभाग: ।५३। चतुर्भाग शेपाणाम् ॥५४॥ ॥ इति चतुर्थोऽध्यायः ॥ ॥ पञ्चमोऽध्यायः ॥ अजीवकाया धर्माधर्माकाशपुद्गला ११ द्रव्याणि जीवाश्च ।२। नित्यावस्थितान्यरूपाणी ।३। रूपिण पुद्गला ॥४॥ आकाशादेकद्रव्याणि || निष्क्रियाणि च ।६। असत्येया: . प्रदेशा धर्माऽधर्मयो ।७। जीवस्य च ।८। आकाशस्यऽनन्ता. 181
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy