SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३१४ तत्त्वार्यसूत्र अ ३ १३७१ पर परं सूक्ष्मम् ।३८। प्रदेशतोऽसख्येयगुण प्राक्तैजसात् (३६। अनन्तगुणे परे १४०। अप्रतिघाते ।४१। अनादिसम्वन्धे च ।४२। सर्वस्य ।४३। तदादीनि भाज्यानि युगपदेकस्याऽऽचतुर्य: 1४४। निरुपभोगमन्त्यम् ।४५। गर्भसम्म छैनजमाद्यम् ।४६। वैकि. यमोपपातिकम् ।४७। लब्धिप्रत्यय च ।४८१ शुभ विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ।४६। नारकसम्मछिनो नपुसकानि । ५० न देवा: ।५११ प्रोपपातिकचरमदेहोत्तमपुरुपाऽसंख्येयवर्पायुपोऽनपवायुप. १५२। ॥ इति द्वितीयोऽध्याय ॥ ॥ तृतीयोऽध्यायः॥ रत्नशर्करावालुकापट्टयूमतमोमहातम.प्रमा भूमयो घनाम्बुवाताकाशप्रतिष्ठा सप्ताधोऽध पृथुतरा. ११ तासु नारकाः १२। नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रिया. ।३। परस्परोदीरितदु खा. ।४। सक्लिप्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्या 1५॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिशत्सागरोपमाः सत्त्वाना परा स्थिति ।६। जवृद्वीपलवणादय. शुभनामानो द्वीपसमुद्रा. ७। द्विद्विविष्कम्भा पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः 1८। तन्मध्ये मेरुनाभिर्वत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीप. 18। तत्र भरतहैमवतहरिविदेहरम्यक हैरण्यवतैरावतवर्षा क्षेत्राणि ।१०। तद्विभाजिन पूर्वापरायता हिमवन्महाहिमवन्निपधनीलरुक्मिशिखरिणो वर्षधरपर्वता ।११। द्विर्धातकोखण्डे ।१२। पुष्करार्धे च ।१३। प्राङ् मानुपोत्तरान्मनुष्याः ।१४। आर्या म्ले
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy