SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला ३१३ || द्वितीयोऽध्यायः ॥ पोपशमिक्क्षायिको भावी मिश्रश्च जीवस्य स्वतत्त्वमोदयिकपारिणामिकौ च ।। द्विनवाष्टादशेकविंशतित्रिभेदा यथाक्रमम् ।२। सम्यक्त्वचारित्रे।३। ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ।४। ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदा यथाक्रम सम्यक्त्वचारित्रसयमाऽसंयमाश्च ।। गतिकपायलिगमिथ्यादर्शनाऽज्ञानासयताऽसिद्धत्वलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदा ।६। जीवभव्याभव्यत्वादीनि च ।७। उपयोगो लक्षणम् ।८। स द्विविधोऽप्टचतुर्भेद 181 संसारिणो मुक्ताश्च 1१०। समनस्काऽमनस्का ।११। ससारिणस्त्रसस्थावारा. ॥१२॥ पृथिव्यम्बुवनस्पतय. स्थावरा. ११३। तेजोवायू द्वीन्द्रियादयश्च त्रसाः ।१४। पञ्चेन्द्रियाणि ।१५। द्विविधानि ।१६। निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ।१७। लब्ध्युपयोगी भावेन्द्रियम्।१८। उपयोगः स्पर्शादिषु ।१६। स्पर्शनरसनघ्राणचक्षु श्रोत्राणि ।२०। स्पर्शरसगन्धरूपशव्दास्तेपामर्था ।२१. श्रुतमनिन्द्रियस्य ।२२। वाय्वन्तानामेकम् ।२३। कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवद्धानि १२४। संज्ञिन समनस्का १२५ विग्रहगतो कर्मयोगः ।२६। अनश्रेणि गति ।२७। अविग्रहा जीवस्य ।२८। विग्रहवती च संसारिण. प्राक् चतुर्म्य ।२६। एकसमयोऽविग्रहः ।३०। एक द्वी वाऽनाहारक १३१३ सम्मळुनगर्भोपपाता जन्म ।३२. सचित्तशोतसवृत्ता सेतरा मिश्राश्चैकशस्तद्योनय ।३३। जराय्वण्डपोतजाना गर्भ. ३४। नारकदेवानामुपपात. १३५॥ शेषाणा सम्मछैनम् ।३६। नौदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy