SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला २४५ तत्तो हिमवतमहतविक्कमे, धिइपरक्कममणते । सज्झायमणतधरे, हिमवते वदिमो सिरसा ।३८। कालियसुयअणुप्रोगस्स, धारए धारए य पुन्वाण । हिमवतखमासमणे, वदे णागज्जुणायरिए ।३६। मिउमद्दवसपन्ने, आणुपुन्विं वायगत्तण पत्ते । ओहसुयसमायारे, नागज्जुणवायए वदे ।४०। गोविंदाणपि नमो, अणुनोगे विउल धारिणिदाण । णिच्च खतिदयाण, परूवणे दुल्लभिदाण ।४१। तत्तो य भूय दिन्नं, निच्च तवसजमे अनिविण्ण । पडियजणसामण्ण, वंदामो सजम विहिण्णू ।४२। वरकणगतवियचपगविमउलवरकमलगभसरिवणे । भवियजण हिययदइए. दयागुणविसारए धीरे ।४३। अड्ड भरहप्पहाणे, बहुविहसज्झायसुमुणियपहाणे । अणुयोगियवरवसभे, नाइलकुलवसनदिकरे ।४४॥ जग भूयहियप्पगम्भे, वंदेऽह भूयदिनमायरिए । भवभयवच्छेयकरे, सीसे नागज्जुणरिसीण ।४५॥ सुमुणियनिच्चानिच्चं, सुमुणियसुत्तत्यधारयं वदे । सब्भावुभावणयातत्थ, लोहिच्चणामाणं ।४६। अत्थमहत्यक्खाणि, सुसमणवक्खाणकहणनिव्वाणि । पयईए महुरवाणिं, पयत्रो पणमामि दूसगणि १४७। तवनियमसच्चसजमविणयज्जवखंति मद्दवरयाणं । सीलगुणगद्दियाण अणुप्रोगजुगप्पहाणाण १४८॥ सुकुमालकोमलतले, तेसिं पणमामि लक्खणपसत्थे ।
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy