SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४४ नन्दीसूत्र-स्थविरावली भद्दबाहु च पाइण्ण, थूलभदं च गोयमं ।२६। एलावच्चसगोत्त, वदामि महागिरि सुहत्यि च । तत्तो कोसियगोत्तं, बहुलस्स सरिव्वयं वंदे ।२७। हारिय गुत्तं साइ च, वदिमो हारिय च सामज्जं । वदे कोसियगोतं, संडिल्लं अज्जजीयधर ।२८॥ तिसमुद्दखायकित्ति, दीवसमुद्देसु गहियपेयालं । वदे अज्जसमुद्द, अक्खुभियसमुद्दगंभीर ।२६। भणग करगं झरगं, पभावगं णाण-दसण-गुणाणं । वदामि अज्जमगु, सुयसागरपारगं धीरं ।३०। वदामि अज्जधम्म, तत्तो वंदे य भद्दगुत्त च । तत्तो य अज्जवइरं, तवनियमगुणेहिं वइरसम ॥३१॥ वदामि अज्जरक्खियखमणे, रक्खियचरित्तसव्वस्से । रयणकरंडगभूमो, अणुप्रोगो रक्खिनो जेहिं ।३२। नाणम्मि दसणम्मि य, तवविणए णिच्चकालमुज्जुत्तं । अज्ज नदिलखमण, सिरसा वदे पसण्णमण ।३३। वड्डउ वायगवसो, जसवसो अज्जनागहत्थीणं । वागरणकरणभगिय, कम्मपयडीपहाणाण ॥३४॥ जच्चंजणधाउसमप्पहाण, मुद्दियकुवलयनिहाणं । बउ वायगवसो, रेवईनक्खत्तनामाण ।३५॥ अयलपुरा णिक्खते, कालियसुयप्राणुसोगिए धीरे । बभद्दीवगसीहे, वायगपयमुत्तमं पत्ते ।३६॥ जेसि इमो अणुअोगो, पयरइ अज्जावि अडभरहम्मि । बहुनयरनिगायजसे, ते वंदे खदिलायरिए ।३७।
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy