SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४४ उत्तराध्ययन सूत्र अ २० निसन्नं रुक्खमूलम्मि, सुकुमालं सुहोइयं ।४।। तस्स रूवं तु पासित्ता, राइणो तम्मि सजए। अच्चंतपरमो पासी, अउलो रूवविम्हो । अहो ! वण्णो अहो ! रूव, अहो ! अज्जस्स सोमया । अहो ! खंती अहो । मृत्ती, अहो ! भोगे असंगया ।६। तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पजली पडिपुच्छई ७१ तरुणोसि अज्जो | पव्वइयो, भोगकालम्मि संजया । उवट्ठिोऽसि सामण्णे, एयमट्ठ मुणेमि ता 11 अणाहोमि महाराय ! नाहो मज्झ न विज्जई। अणुकम्पग मुहि वावि, कचि नाभिसमेमहं ।। तो सो पहसिनो राया, सेणिो मगहाहिवो। एव ते इड्डिमतस्स, कहं नाहो न विज्जई ।१०॥ होमि नाही भयताण, भोगे भुजाहि संजया । मित्तनाईपरिवडो, माणस्स ख सुदुल्लहं ।११॥ अप्पणाऽवि अणाहोऽसि, सेणिया मगहाहिवा ! अप्पणा श्रणाहो संतो, कस्स नाहो भविस्ससि ॥१२॥ एव बुत्तो नरिंदो सो, सुसंभतो सुविम्हिनो। वयणं अस्सुयपुव्वं, साहुणा विम्हयन्नियो ।१३। अस्सा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुजामि माणुसे भोगे, प्राणा इस्सरियं च मे ॥१४॥ एरिसे सम्पयग्गम्मि, सबकामसमप्पिए । कहं अणाहो भवइ, मा हु भंते ! मुसं वए ।१५॥
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy