SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ जन स्वाध्यायमाला १४३ अप्पसत्येहिं दारेहि, सव्वप्रो पिहियासवे । अज्झप्पज्झाण-जोगेहिं, पसत्थ-दमसासणे ।१४। एवं नाणेण चरणेण, दसणेण तवेण य । भावणाहि य सुद्धाहि, सम्म भावेत्तु अप्पयं ॥६५॥ बहुयाणि उ वासाणि, सामण्ण-मणुपालिया । मासिएण उ भत्तेण, सिद्धि पत्तो अणुत्तर ।६६॥ एवं करंति सवृद्धा, पण्डिया पवियक्खणा। विणियट्टति भोगेसु, मियापुत्ते जहारिसी ।९७ महापभावस्स महाजसस्स, मियाइ पुत्तम्स निसम्म भासियं । तवप्पहाण चरियं च उत्तम, गइप्पहाण च तिलोगविस्सुय । वियाणिया दुक्खविवद्धण धणं, ममत्तवंधं च महाभयावह । सुहावहं धम्मधुरं अणुत्तरं, धारेज्जनिव्वाण-गुणावह मह ।६६। ।। मयापुत्तीय एगुणवीसइमं अज्झयण समत्तं ॥१६॥ ॥ महानियंठिज्ज वीसइमं अज्झयणं ॥२०॥ सिद्धाणं नमो किच्चा, सजयाणं च भावो । अत्यधम्मगई तच्चं, अणुमष्टुिं सुणेह मे ।। पभूयरयणो राया, 'सेणियो' मगहाहिवो। विहारजत्तं निज्जाओ, 'मण्डिकुच्छिंसि' चेइए ।२। नाणादुमलयाइण्ण, नाणापक्खिनिसेवियं । नाणाकुसुमसंछन्नं, उज्जाणं नदणोवम ।३। तत्थ सो पासई साहु, संजयं सुसमाहियं ।
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy