SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला १४५ न तुम जाणे अणाहस्स, अत्थ पोत्थं च पत्थिवा। जहा अणाहो भवई, सणाहो वा नराहिवा! ।१६। सुणेह मे महाराय | अव्वक्खित्तेण चेयसा। जहा अणाहो भवई. जहा मेयं पवित्तयं ॥१७॥ कोसम्बी नाम नयरी, पुराण मुरभेयणी। तत्थ प्रासी पिया मज्झ, पभूयधणसचयो ।१८। पढमे वए महाराय, अउला मे अच्छिवेयणा । अहोत्था विउलो दाहो, सव्वगेसु य पत्थिवा ।१९। सत्थ जहा परमतिक्ख, सरीरविवरतरे । आवीलिज्ज अरी कुद्धो, एव मे अच्छिवेयणा ।२०। तिय मे अतरिच्छ च, उत्तमंगं च पीडई । इदासणिसमा घोरा, वेयणा परमदारुणा ।२१॥ उवटिया मे आयरिया, विज्जामततिगिच्छगा। अबीया सत्थकुसला, मतमलविसारया ।२२। ते मे तिगिच्छं कुव्वति, चाउप्पायं जहाहिय । न य दुक्खा विमोयति,एसा मज्झ अणाया ।२३। पिया मे सव्वसारपि, दिज्जाहि मम कारणा। न य दुक्खा विमोयति, एसा मज्झ अणाहया ।२४। मायाऽवि मे महाराय | पुत्तसोगदुहट्टिया । न य दुक्खा विमोयति, एसा मज्झ अणाहया ।२५॥ भायरो मे महाराय । सगा जेट्टकणिट्ठगा। न य दुक्खा विमोयति, एसा मज्झ अणाया ।२६। भइणीमो मे महाराय ! सगा जेट्टकणिढगा।
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy