SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र में १४ अकिंचणा उज्जुकडा निरामिसा, परिग्गहारभनियत्तदोसा ।४१॥ दवग्गिणा जहा रण्णे, डज्झमाणेसु जंतुसु । भन्ने सत्ता पमोयंति, रागद्दोसवसं गया ।४२। एवमेव वय मूढा, कामभोगेसु मुच्छिया। डज्झमाण न बुज्झामो, रागद्दोसग्गिणा जगं ।४३। भोगे भोच्चा वमित्ता य, लहुभूयविहारिणो। आमोयमाणा गच्छति, दिया कामकमा इव ।४४। इमे य बद्धा फदति, मम हत्थज्जमागया। . वय च सत्ता कामेसु, भविस्सामो जहा इमे । ४५॥ सामिस कुललं दिस्स, बज्झमाणं निरामिसं । प्रामिसं सव्वमज्झित्ता, विहरिस्सामि निरामिसा ।४६॥ गिद्धोवमे उ नच्चाण, कामे संसारवडणे । उरगो सुवण्णपासे न्व, संकमाणो तणुं चरे ।४७। नागो व्व बधणं छित्ता, अप्पणो वसहि वए । एय पत्थं महारायं, उस्सुयारित्ति मे सुयं ।४८॥ चइत्ता विउल रज्जं, कामभोगे य दुच्चए । निव्विसया निरामिसा, निन्नेहा निप्परिग्गहा ।४६। सम्मं धम्म वियाणित्ता, चिच्चा कामगुणे वरे । तवं पगिज्झहक्खायं, घोरं घोरपरक्कमा ।५०॥ एव ते कमसो बुद्धा, सव्वे धम्मपरायणा । जंममच्चुभउविग्गा, दुक्खस्संतगवेसिणो ।५१॥ सासणे विगयमोहाणं, पुवि भावणभाविया । मचिरेणेव कालेण, दुक्खस्संतमुवागया ।५२।
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy