SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ . जैनासिद्धांतसंग्रह । - . . [२०७ जुक्रमेण सकलकर्मसयार्थ भावपूजाबन्दनास्तवसमेत श्रीपंचमहागुरू भक्तिकायोत्सर्ग करोम्यहम् । . . . (कायोत्सर्ग करना और नीचे लिखे मंत्रका नौबार जाप करना) णमो अरहताणं, णमो सिद्धाणं, णमो आयरीयाणं । णमो उवज्झायाणं, णमो लोए सव्वसाणं ॥ . . ताव कार्य पावकम्मं दुचरियं वोसरामि । (७) सिद्धपूजा। उवाघो रयुतं सबिन्दुसपरं ब्रह्मस्वरावेष्टितं वर्गापूरितदिग्गताम्बुनदलं तत्सन्धितत्त्वान्वितम् । 'अन्तःपत्रतटेवनाहतयुतं हाकारसंवेष्टितं . देवं ध्यायति यः स मुक्तिसुभगो वैरीमकण्ठीरवः।।। ____ श्री सिद्धचक्राधिपते ! सिद्धपरमेष्ठिन् अत्र अवतर अवतर । संवौषट् । . ही सिद्धचक्राधिपते ! सिद्धपरमेछिन् अत्र विष्ठ तिष्ठ ठः ठः। ॐहीं सिद्धचक्राधिपते ! सिद्धपरमेष्ठिन् अत्र मम सन्निहित भव भवं वषट्। निरस्तकर्मसम्बन्ध सुक्ष्म नित्यं निरामयम् । वन्देऽहं परमात्मानममूर्तमनुपद्रवम् ॥ १॥ (सिद्धयन्त्रकी स्थापना) . सिद्धौं निवासमनुगं परमात्मगम्यं. . . , . हीनांदिभावरहित भववीतकायम् ।
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy