SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धांतसंग्रह। सम्यगुज्ञानचरित्रलक्षणपरा दग्याष्टकमेंन्धना भूतानागतवर्तमानसमये तेभ्यो जिनेभ्यो नमः ॥३॥ श्रीमन्मेरौ कुलाद्री रजतगिरिवरे शाल्मली नम्बुले वक्षारे चत्यक्ष रतिकररुचिके कुण्डले मानुषाके। इप्वाकारेशनादौ दधिमुखशिखरे व्यन्तरे स्वर्गलोके ज्योतिलोकेऽभिवन्दे भुवनमहितले यानि चैत्यालयानि ॥ दौ कुन्देन्दुतुषारहारधवलौ हाविन्द्रनीलामो द्वौ बन्धूकसमप्रमौ निनवृषौ द्वौ च प्रियगुममौ । शेषाः षोडशनन्ममृत्युरहिताः सन्तप्तहेमप्रमा स्ते सज्ञानदिवाकराः सुरनुताः सिद्धि प्रयच्छन्तु नः ॥ *ही त्रिलोकसम्बन्धिमकत्रिमचैत्यालयेभ्योऽर्ष निर्वामि। . इच्छामि भते-चेइयमति कामओसगो को तस्सालोचेको अहलोय तिरियलोय उडलोयम्मि क्रिष्टिमाकिटिमाणि बाणि निणचेहयाणि वाणि सव्वाणि । तीमुवि एस मवणवासियवाणवितरनोयसियक्रप्पवासियति चविहा देवा सपरिवारा दिव्वेण गन्षेण दिव्वेण पुष्फेण दिव्वेण धुण दिवेण चुण्णण दिवेण वासेक दिवेण हाणेण । णिचकालं अञ्चति पुति वदति णमसति। अहमवि इह संतो तत्य संताई णिचकालं अञ्चेमि पुजमि चंदामि मसामि दुक्खक्समो कम्मक्समो बोहिलामो सुगइगमणं समाहिमरणं निणगुणपत्ति होउ मज्झं। . अकादः। परिपुप्पांजलिं क्षिपेत् ) अथ पौर्वाहिकमाध्याहिकअपराडिकदेवबंदनायां पूर्वाचार्या
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy