SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ २०८] नैनसिद्धांतसंग्रह। रेवापगावरसरो-यमुनोद्भवानां नारयने कलशगवरसिद्धचक्रम् ॥१॥ ही सिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्ममृत्युविनाशनाय नलं ।। मानन्कन्दननकं घनकर्ममुक्त सम्यक्त्वशर्मगरिमं जननासिवीतम् । सौरम्यवासितमुवं हरिचन्दनानां . गन्धैर्यजे परिमलवरसिद्धचक्रम् ॥१॥ ही सिद्धचक्राधिपतये सिद्धपरमेष्ठिने संसारतापविनाशनाय चंदन। सर्वावगाहनगुणं सुसमाधिनिष्ठ, सिद्धं स्वरूपनिपुणं कमलं विशालम् । सौगन्ध्यशालिवनशालिवराक्षतानां पुजयने शशिनिमवरसिद्धचक्रम् ॥ ६ ॥ ॐ ही सिद्धकाधिपतये सिद्धपरमेष्ठिने अक्षयपदप्राप्तये अक्षय नित्य स्वदेहपरिमाणमनादिसंज्ञ द्रव्यानपेक्षममृत मरणाघातीतम्। मन्दारकुन्दकमलादिवनस्पतीनां पुष्पैर्य ने शुभतमेवरसिद्धचक्रम् ॥ ४॥ ही सिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामवाणविध्वंसनाय पुष्पं । उद्धस्वभावगमनं सुमनोव्यपेत. ब्रक्षादिबीमसहितं गगनावमासम् । क्षीरानसाच्यवटकै रसपूर्णगमैं नित्यं यने चरुवरैर्वरसिद्धचक्रम् ॥ ५॥ ही सिद्धचक्राधिपतये सिद्धपरमेटिने क्षुद्रोगविध्वंसनाय नैवेद्य।
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy