SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ M जैनसिद्धांतसंग्रह. २०६ अर्थ विद्यमानवीसतीर्थंकरोंका. अर्ध। . उदकचन्दनवन्दुलपुष्पकैश्चरुसुदीपसुधूपफलार्षकैः । धवलमंगलगानरवाकुले जिनगृहे जिनराजमहं यजे ॥१॥ ॐ ह्रीं सीमंघरयुग्मंघरबाहुसुंबा सजातस्वयंप्रभुऋषमाननअनन्तवीर्यसूरप्रभुविशालकीर्तिवजघरचन्द्राननचन्द्रबाहुभुनंगमईश्वरनेमिप्रभुवीरसेनमहाभद्रदेवयशमजितवीति विशति विद्यमानतीर्थकरेभ्योऽयं निर्वपामीति स्वाहा ॥ १॥ • (६) अकृत्रिम चैत्यालयों का अर्थ कृत्याऽकृत्रिमचारुचैत्यनिलयानित्यं त्रिलोकीगतान् ।. ___ वन्दे भावनन्यन्तरान्युतिवरान्कल्पामरान्सर्वगान् ।। : सद्गन्धाक्षतपुष्पदामदामचरुकैःश्च धूपैः फलै नारायश्च यने प्रणम्य शिरसा दुष्कर्मणां शांतये ॥१॥ ॐ ह्रीं कृत्रिमारुत्रिमचैत्यालयसम्बन्धिजिनबिम्बेभ्योऽयं । वर्षेषु वर्षान्तरपर्वतेषु नन्दीश्वरे यानि च मन्दरेषु । . , . यावन्ति चैत्यायतनानि लोके सर्वाणि वन्दे जिनपुंगवानाम् ॥१॥ . अवनितलगानां कृत्रिमाऽकृत्रिमाणां । .'. वनमवनगतानां दिव्यवैमानिकानाम् ॥ इह मनुनकवानां देवरानार्चितानां । जिनवरनिलयानां भावतोऽहं स्मरामि ॥२॥ नम्बूधातकिपुष्करार्द्धवसुषाक्षेत्रत्रये ये भवा श्चन्द्राम्मोजशिखण्डिकण्ठकनकमावृड्घनामाजिनः ।
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy