SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका यम्-नोइन्द्रियपि ग्यते। मनस्त्वेन परिणतानि पुद्गलद्रव्याणि द्रव्यमनः, लन्ध्युपयोगल्पं भावमनः। ३४. औपमिक-साविक-सायोपामिका भावाः स्वरूपं जीवस्य । मोहकमंगो देवापाव उपशमः अन्तर्मुहूर्तावधिक: । नन निप्पन्नो भाव बोपसमिकः। ज्ञानावरणाचष्टानामपि कर्मणां सर्वथा प्रणाश: क्षयः । तेन निवतो भावः साविकः। चतुर्णा पात्यकर्मणां विपाकवेद्याभावः क्षयोपशमः । तेन निवृत्तीभावः बायोपामिकः। उदयप्राप्तववस्वोषयत्र समानत्वेऽपि उपशमे प्रदेशतोऽपि नास्ति उदयः, इत्वनवोदः।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy