SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २२ जैन सिद्धान्त दीपिका २३. बनना-परिणाम-क्रिया-परत्वापरत्वादिभिलक्ष्यः। वर्गमानन्वम-- वर्तना । पदार्थानां नानापर्यायषु परिणनिः-- परिणामः । क्रिया-चंक्रमणादिः । प्राग्भावित्वम... परत्वम् । पश्चाद्भावित्वम्-अपरत्वम् । २४. आद्यत्रीणि एकदव्याणि अगतिकानि । __आकाशपयंन्नानि त्रीणि एकद्रव्याणि - एकव्यक्तिकानि, अनिकानि- - गनिक्रियागन्यानि । २५. अगम्ययाः प्रदेगा धर्माधर्मलोकाकाणकजीवानाम् । २६. अलीकम्यानन्नाः । २७. मध्यंयासम्ययाश्च पुद्गलानाम् । चकागदनन्ना अपि। २८. न परमाणाः । परमाणोकन्वेन निरंशत्वेन च न प्रदेशः । २९. कालो प्रदेशी। ३०. बुद्धिकल्पितो वस्त्वंशो देशः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy