SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ १५ ས २१. अधिकादिगुणत्वं मदानाम् । जन मिद्धान्त दीपिका अजघन्यगुणाना मदृशानां स्निग्धः मह स्निग्धानां क्ष मह रक्षाणा च परमान्नाम्, एकत्र द्विगुणम्निग्धत्वम्, अन्यत्र चतुर्गण स्निग्धत्वमिनि इयधिकादिगुणत्वे सति एकीभावो 'भवनि, न तु ममानगुणानामेकाधिकगुणानाञ्च । उक्तञ्च निम्म निद्वेण दुहियण, लुक्खम्म लुक्त्रेण दुहियेण । निम्म लुक्वेण उबेड बधां, जहनवज्जो विममां ममां वा ॥ ( पनत्रणा पद १३ )
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy