SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका १४. ग्राम-नगर-राष्ट्र-कुन-जानि-युगादौनामाचारी व्यवस्था वा लोकधम: । प्रामादिषु जनानामौचित्यन वित्तानव्यविवाहभोज्यादिप्रधानां पारम्परिकमहयोगादेर्वा माचरणम्-आचारः । नेपा च हितमंरक्षणार्थ प्रयुज्यमाना उपाया:-व्यवस्था। सा च कोम्बिकी, मामाजिकी, राष्ट्रिया, अन्ताराष्ट्रिया चेति बहुविधा। ने च लोकधर्म:-लौकिको व्यवहार इत्युच्यते मागमपि नथादर्णनात् यथा 'गामधम्म, नगरधम्म, रट्ठधम्मे, कुलधम्मे, गणधम्मे' इत्यादि । लोकधर्मपि क्वचिदहिंसादीनामाचरणं भवति, तदपेक्षयानेन धर्मम्य भिन्नता न विभावनीया, किन्तु भोगोपवर्धकवस्तुव्यवहारापभयेव । १५. प्रेयसंपादनमपि। प्रेयःसंपादनं बायोदय-कारकमस्ति, तेनंतदपि लोकधर्मकमायां प्रविशति । इति देवगुरुधर्मस्वरूपनिर्णयः
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy