SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५० जन सिद्धान्त दीपिका कर्मणां समूहम्नविकारो वा कार्मणम् । एतं च सर्वममारिणाम् । १६. उत्तरोत्तरं मूक्ष्माणि पुद्गलपरिमाणतश्चासंख्येयगुणानि । २७. नंजसकामंणे त्वनन्न गुणे। २८. एते चान्तरालगतावपि । अन्तरालगतिद्विविधा-ऋविग्रहा च । एकसामयिकी ऋजुः, चतुःसमयपर्यन्ता च विग्रहा। तत्रापि दिसामयिकमनाहारकत्वम् । अनाहारकावस्थायां च कार्मणयोग एव ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy