SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्न दीपिका १४. युगमात्रभूमि चक्षुषा प्रेक्ष्य गमनं ईर्या । १५. अनवद्यभाषणं भाषा । १६. निर्दोषानपानादरन्वेषणं एषणा। एषणा विधा-गवेषणा, ग्रहणषणा, पग्भिोगपणा च । १७. उपध्यादेः सयत्नं व्यापरणं आदान-निक्षेपः । १८. उच्चारादेः मविधि परिष्ठापनं उत्सर्गः । मावधीति–प्रत्युपेक्षितप्रमाजितभूम्यादी। परिष्ठापनम्परित्यजनम् । १९. मनोवाक्कायमंवरो गुप्तिः । ___ मोक्षसाधने प्रवृत्तिप्रधाना समितिः, निवृतिप्रधाना च गुप्तिः, समितो गुप्तिरवश्यं भाविनी, गुप्नो समिनिर्भजनया इन्यनयो दः।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy