SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०४ जैन सिद्धान्त दीपिका क्वचिदात्मना सम्बध्यमानाः, अवरुध्यमानाः, निर्जीयमाणाश्च पुद्गलाः क्रमेण द्रव्याश्रवसंवरनिर्जरा इति गीयन्ने । २६. अरूपिणो जीवाः। २७. अजीवा रूपिणोऽपि । ___ अजीवा धर्माधर्माकाशकाला अरूपिणः । पुद्गलास्तु कपिण एव । तत्पर्यायभूताः पुण्यपापबन्धा अपि रूपिणः । नवापि पदार्था ज्ञेयाः, संवरनिर्जरामोक्षास्त्रय उपादेयाः शेषाश्च षड् हेयाः । जीवस्यापि संसारावस्थापेक्षया इयत्वमविरुद्धम्। अथ नवतत्त्वपरमार्थावेदको भिक्षुदशितम्तटाकदृष्टान्तो निदर्यते, तथाहि जीवस्तटाकल्पः। अतटाकरूपोऽजीवः । बहिनिर्गच्छज्जलरूपे पुण्यपापे। विशदाविशदजलागमनमार्गरूप आश्रवः । जलागमनमार्गावरोधल्पसंवरः । जलनिष्कासनोपायरूपा निर्जरा।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy