SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ६८ जैन सिद्धान्त दीपिका यrच संयमिनां ध्यानादिना शुभयोगावरोधः सोऽपि अयोगमवरांश एव । अप्रमादादयः त्रयोऽपि प्रत्याख्यानानपेक्षा:, आन्तरखंशद्य साध्यत्वात् । १६. तपसा कर्म विच्छेदादात्मने मंल्यं निर्जरा । १७. उपचारात्तपोऽपि । , कारणे कार्योपचारात्तपोऽपि निर्जराशब्दवाच्यं भवनि, तत एव द्वादशविधाऽसौ । सकामाकामभेदादसो द्विधा - सहकामेन मोक्षाभिलाषेण विधीयमाना निर्जरा-मकामा, तदपरा अकामा । द्विधापि इयं सम्यक्त्वनां मिथ्यात्विनां च । १८. कृत्स्नकर्मक्षयादात्मनः स्वरूपावस्थानं मोक्षः । कृत्स्नकर्मणामपुनबंन्धतया क्षयात्, आत्मनां ज्ञानदर्शनमये स्वरूपेऽवस्थानं मोक्षः । अनादिसंश्लिष्टानामपि आत्मकर्मणां पार्थक्यं न मंदग्धव्यम् । दृश्यन्ते ऽनादिसंबद्धा धातुमृदादयः पृथक् संभूयमानाः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy