SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ बन सिद्धान्त दीपिका अमूढदृष्टि:-जिनप्रवचने कौशलम् । उपबृंहणस्थिरीकरणे-तीर्थसेवा। वात्सल्यम्-भक्तिः । प्रभावना-जिनप्रवचनस्य प्रभावनाकरणम् । १२. सावधवृत्तिप्रत्याख्यानं विरतिः । सावधयोगरूपायाः, अन्तर्जालसापायाश्च सवयवृत्तेः प्रत्याख्यानं विरतिः । अंशतः पञ्चमजीवस्थाने सर्वतश्च पप्ठजीवस्थानात् प्रभृति। १३. अध्यात्मलीनता-अप्रमादः । अध्यात्म प्रति लीनता-स्वभावं प्रति परिपूर्णा जागरूकता अप्रमादोभिधीयते । अयं सप्तमजीवस्थानादारभ्य । १४. कोपावभावोऽकषायः । असो वीतरागावस्थायामेकादशजीवस्थानमारभ्य । १५. अप्रकम्पोऽयोगः। असी शैलेश्यवस्थायां चतुर्दशजीवस्थाने ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy