SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका २०. क्रोधमानमायालोमात्मा। २१. प्रत्येकमनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यान-संज्वलनभेदा च्चनुर्धा। ___ एते क्रमेण सम्यक्त्व-देशविरति-सर्वविरति-यथाख्यातचारित्रपरिपन्थिनः। पर्वत-भूमि-रेणु-जलराजिस्वभावः क्रोधः । शैल-अस्थि-दारु-लतास्तम्भस्वरूपो मानः । वंशमूल-मेषविषाण - गोमूत्रिका-उल्लिख्यमानवंशच्छल्लिसदृशी माया। कृमिराग-कर्दम-खजन-हरिद्वारागसन्निभो लोभः । २२. काय-वाङ्-मना-यापारो योगः। वीर्यान्तराय-भय-क्षयोपशम-शरीरनामकर्मोदयजन्य: कायभाषामनोवर्गणाववाङ्मनःप्रवृत्तिरूप:-भात्मपरिणामः योगोऽभिधीयते । १. सजातीयपुद्गलसमूहो वर्गणा ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy