SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ (६१) रत्नरचितानपि मौलिवधान ॥ पादौ श्रयंति नवतो यदि वा परत्र, त्वत्संगमे सुमनसोन रमंतएव ॥श्नात्वं नाथ ! जन्मजलधेर्विपराङ्मुखोपि यत्तारयस्यसुमतो निजपृष्ठलनान् । युक्तं हि पार्थिव निपस्य सतस्तवैव, चित्रं विन्नो यदसि कर्मविपाकशून्यः ॥ ए॥ विश्वेश्वरोऽपि जनपालक उर्गतस्त्वं, किंवाक्षरप्रकृतिरप्यलिपिस्त्वमीश ॥ अज्ञानवत्यपि सदैव कथंचिदेव,झानं त्वयि स्फुरति विश्व विकाशहेतुः॥३०प्राग्नारसंतृत नत्नांसि रजांसि, शेषाञ्चापिता -
SR No.010299
Book TitleJain Stotra Ratnamala
Original Sutra AuthorN/A
AuthorKothari Kasalchand Nimji
PublisherKothari Kasalchand Nimji
Publication Year1907
Total Pages171
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy