________________
कमरेन शठेन यानि ॥ गयापि ते. स्तव न नाथ हताहताशो, ग्रस्तस्त्व मीनिरयमेव परं पुरात्मा ॥ ३१ ॥ ॥ यदगर्जर्जितघनौघमदनीम, वश्यत्तमिन्मुसलमांसलघोरधारम् ।। दैत्येन मुक्तमय उस्तरवारि दभ्रे, तेनैव तस्य जिन उस्तरवारिकृत्यम् ॥३॥ ध्वस्तोर्ध्वकेशविकृता कुतिमर्त्य मुंम्, पालंबज़दू नयदवक्रविनिर्यदग्निः ॥ प्रेतवजः प्रतिनवंतमपीरितोयः, सोऽस्याऽनवत्पतिनवं नवपुःखहेतुः ॥ ३३ ॥ धन्यास्त पख नुवनाधिप ये त्रिसंध्य, मारा