________________
(६०)
निर्वृतिपुरिं प्रतिसार्थवादम् ॥ एत निवेदयति देवजगत्रयाय, मन्ये नदन्ननिननः सुरडु ुनिस्ते || १५ ॥ उद्योतितेषु भवता भुवनेषु नाथ, तारान्वितो विधुरयं विदताधिकारः ॥ मुक्ताकलापक लितो सितातपत्र, व्याजाविधा धृततनुर्ध्रुवमभ्युपेतः ॥ २६ ॥ स्वेन प्रपूरितजगत्रयपिंमितेन, कांतिप्रताप यशसामिव संचयेन || माणिक्यदेमरजतप्रविनिर्मितेन, सालत्रयेण भगवन्न नितो विनासि ॥ २७ ॥ दिव्यसृजोजिन नमत्रिदशाधिपाना, मुत्सृज्य"
/
J
,
}