________________
(५७) यसे शरीरम् ॥ एतत्स्वरूपमथ मध्यविवर्तिनो हि, यङ्ग्रिहं प्रशम यति महानुनवाः ॥ १६ ॥ आत्मा मनीषितिरयं त्वदल्नेदबुध्या, ध्यातो जिनें! नवतीह नवत्पन्नावः ॥ पानीयमप्यमृतयत्यनुचित्यमानं,किं नाम नो विषविकारमपाकरोति ।। १७ ॥ त्वामेव वीततमसं परवादि नोपि, नूनं विनो हरिहरादिधियाप्र पन्नाः ॥ किं काचकामलिनिरीश सितोऽपि शंखो, नो गृह्यते विविध वर्णविपर्ययेण ॥१७॥ धर्मोपदेश समये संविधानुन्नावा, दास्तां