________________
(५८)
नवति ते तरुरप्यशोकः ॥ अच्युते दिनपतौ समदीरुदोपि, किंवा विबोधमुपयाति न जीवलोकः ॥ १५ || चित्रं विनो कथमवाङ्मुखवंतमेव, विष्वक पत्तत्य विरला सुरपुष्प, वृष्टिः ॥ त्वद्गोचरे सुमनसां यदि वा मुनीश, गांति नूनमधएव दि बंधनानि ॥ २० ॥ स्थाने गनीर हृयोदधिसंभवायाः पीयूषतां तव गिरः समुदीरयंति ॥ पीत्वा यतः परमसंमदसंगनाजो, नव्या व्रजंति तरसाध्यजरामरत्वम् ॥ २१ ॥ स्वा मिन सुदूरमवनम्य समुत्पतंतो
·