SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ (५८) नवति ते तरुरप्यशोकः ॥ अच्युते दिनपतौ समदीरुदोपि, किंवा विबोधमुपयाति न जीवलोकः ॥ १५ || चित्रं विनो कथमवाङ्मुखवंतमेव, विष्वक पत्तत्य विरला सुरपुष्प, वृष्टिः ॥ त्वद्गोचरे सुमनसां यदि वा मुनीश, गांति नूनमधएव दि बंधनानि ॥ २० ॥ स्थाने गनीर हृयोदधिसंभवायाः पीयूषतां तव गिरः समुदीरयंति ॥ पीत्वा यतः परमसंमदसंगनाजो, नव्या व्रजंति तरसाध्यजरामरत्वम् ॥ २१ ॥ स्वा मिन सुदूरमवनम्य समुत्पतंतो ·
SR No.010299
Book TitleJain Stotra Ratnamala
Original Sutra AuthorN/A
AuthorKothari Kasalchand Nimji
PublisherKothari Kasalchand Nimji
Publication Year1907
Total Pages171
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy