________________
(५६) मुत्र यदिवा शिशिरापि लोके, नील द्रुमाणि विपिनानि न किं हिमानी ॥ १३ ॥ त्वां योगिनो जिन सदा परमात्मरूप, मन्वेषयंति हृदयांबुजकोशदेशे॥ पूतस्य निर्मलरुचेर्य दिवा किमन्य, ददस्य संन्नधि पदं ननु कर्णिकायाः ॥ १४॥ ध्याना जिनेश नवतोनविनः करोन, देहं विहाय परमात्मदशां व्रजति ॥ तीवानलाउपलनावमपास्य लोके, चामीकरत्वमचिरादिव धातुन्नेदाः।। १५ ।। अंतः सदैव जिन यस्स वि नाव्यसेत्वं, नव्यैः कथं तदपि नाम