SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ (५३) रूगरिमांबुराशेः, स्तोत्रं सुविस्तृत मतिर्न विभुर्विधातुम् ॥ तीर्घश्वरस्य कमस्मयधूमकेतो, स्तस्याइमेष किल संस्तवनं करिष्ये ॥ २॥ युग्म म् ॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप, मस्मादृशाः कपमधीशन वंत्यधीशाः ॥ धृष्टोपि कौशिकशि शुर्यदि वा दिवांधो, रूपं प्ररूपयति किं किल धर्मरश्मेः॥३॥ मोहक यादनुलवन्नपि नाथ मयों, नूनं गु. एगान गणयितुं न तव कमेत ॥ कल्पांतवांतपयसः प्रकटोऽपि यस्मा, स्मीयेत केन जलधेनु रत्नराशिः
SR No.010299
Book TitleJain Stotra Ratnamala
Original Sutra AuthorN/A
AuthorKothari Kasalchand Nimji
PublisherKothari Kasalchand Nimji
Publication Year1907
Total Pages171
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy