________________
(५३) रूगरिमांबुराशेः, स्तोत्रं सुविस्तृत मतिर्न विभुर्विधातुम् ॥ तीर्घश्वरस्य कमस्मयधूमकेतो, स्तस्याइमेष किल संस्तवनं करिष्ये ॥ २॥ युग्म म् ॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप, मस्मादृशाः कपमधीशन वंत्यधीशाः ॥ धृष्टोपि कौशिकशि शुर्यदि वा दिवांधो, रूपं प्ररूपयति किं किल धर्मरश्मेः॥३॥ मोहक यादनुलवन्नपि नाथ मयों, नूनं गु. एगान गणयितुं न तव कमेत ॥ कल्पांतवांतपयसः प्रकटोऽपि यस्मा, स्मीयेत केन जलधेनु रत्नराशिः