________________
(५३)
॥ ४ ॥ अभ्युद्यतोस्मि तव नाथ ज़ माशयोऽपि कर्त्तुं स्तवं लसदसं ख्यगुणाकरस्य || बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियांबुराशेः ॥ ५ ॥ ये योगिनामपि न यांति गुणास्तवे श, वक्तुं कथं भवति तेषु ममावका शः ॥ जाता तदेवमसमीक्षितका रितेयं, जख्यंति वा निजगिरा ननु प किलोऽपि ॥६॥ श्रास्तामचिंत्यमदि मा जिन संस्तवस्ते, नामापि पाति नवतो भवतो जगति ॥ तीव्रातपोप दत पांयजनान्निदाघे, प्रीणाति पद्म
,