________________
(५३). ॥४॥अभ्युद्यतोस्मि तव नाथ ज़ माशयोऽपि, कत्तुं स्तवं लसदसं ख्यगुणाकरस्य ।। बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियांबुराशेः ॥५॥ ये योगिनामपि न यांति गुणास्तवे श, वक्तुं कथं नवति तेषु ममावका शः ॥ जाता तदेवमसमीक्षितका रितेयं, जल्पंति वा निजगिरा ननुप क्षिणोऽपि ॥६॥ आस्तामचिंत्यमहि मा जिन संस्तवस्ते, नामापि पाति नवतो नवतोजगंति ॥ तीव्रातपोप हत पांथजनानिदाघे, प्रीणाति पद्म