SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ (५३). ॥४॥अभ्युद्यतोस्मि तव नाथ ज़ माशयोऽपि, कत्तुं स्तवं लसदसं ख्यगुणाकरस्य ।। बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियांबुराशेः ॥५॥ ये योगिनामपि न यांति गुणास्तवे श, वक्तुं कथं नवति तेषु ममावका शः ॥ जाता तदेवमसमीक्षितका रितेयं, जल्पंति वा निजगिरा ननुप क्षिणोऽपि ॥६॥ आस्तामचिंत्यमहि मा जिन संस्तवस्ते, नामापि पाति नवतो नवतोजगंति ॥ तीव्रातपोप हत पांथजनानिदाघे, प्रीणाति पद्म
SR No.010299
Book TitleJain Stotra Ratnamala
Original Sutra AuthorN/A
AuthorKothari Kasalchand Nimji
PublisherKothari Kasalchand Nimji
Publication Year1907
Total Pages171
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy