________________
(५२) रुर्गरिमांबुराशेः, स्तोत्रं सुविस्तृत मतिर्न विभुर्विधातुम् ॥ तीर्थश्वरस्य कमवस्नयधूमकेतो, स्तस्यादमेप किल संस्तवनं करिष्ये ॥ २ ॥ युग्म म् ॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप, मस्मादृशाः कथमधीश न वत्यधीशाः ॥ घृष्टोपि कौशिकशि शुर्यदि वा दिवांधो, रूपं प्ररूपयति किं किल घर्मरश्मेः || ३ || मोहक यादनुजवन्नपि नाथ मत्यों, नूनं गुसान् गणयितुं न तव कमेत ॥ कल्पांतवांतपयसः प्रकटोऽपि यस्मा, त्मीयेत केन जलधेर्ननु रत्नराशिः