SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ (५२) रुर्गरिमांबुराशेः, स्तोत्रं सुविस्तृत मतिर्न विभुर्विधातुम् ॥ तीर्थश्वरस्य कमवस्नयधूमकेतो, स्तस्यादमेप किल संस्तवनं करिष्ये ॥ २ ॥ युग्म म् ॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप, मस्मादृशाः कथमधीश न वत्यधीशाः ॥ घृष्टोपि कौशिकशि शुर्यदि वा दिवांधो, रूपं प्ररूपयति किं किल घर्मरश्मेः || ३ || मोहक यादनुजवन्नपि नाथ मत्यों, नूनं गुसान् गणयितुं न तव कमेत ॥ कल्पांतवांतपयसः प्रकटोऽपि यस्मा, त्मीयेत केन जलधेर्ननु रत्नराशिः
SR No.010299
Book TitleJain Stotra Ratnamala
Original Sutra AuthorN/A
AuthorKothari Kasalchand Nimji
PublisherKothari Kasalchand Nimji
Publication Year1907
Total Pages171
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy