________________
(५३) ॥४॥अभ्युद्यतोस्मि तव नायज माशयोऽपि, कत्तुं स्तवं लसदस ख्यगुणाकरस्य ॥ वालोऽपि किं न निजवाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियांबुराशेः ॥५॥ ये योगिनामपि न यांति गुणास्तवे श, वक्तुं कथं भवति तेषु ममावका शः ॥ जाता तदेवमसमीक्षितका रितेयं, जल्पंति वा निजगिरा ननुप क्षिणोऽपि ॥६॥ प्रास्तामचिंत्यमहि मा जिन संस्तवस्ते, नामापि पाति नवतो नवतोजगंति ॥ तीव्रातपोप हत पांयजनानिदाघे, प्रीणाति पद्म