________________
(५२) रुर्गरिमांबुराशेः, स्तोत्रं सुविस्तृत मतिर्न विभुर्विवातुम् ॥ तीर्थश्वरस्य कमवस्नयधूमकेतो, स्तस्यादमेष किल संस्तवनं करिष्ये ॥ २ ॥ युग्म म ॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप, मस्मादृशाः कथमधीश न चंत्यधीशाः ॥ धृष्टोपि कौशिकशि शुर्यदि वा दिवांधो, रूपं प्ररुपयति किं किल घर्मरः ॥ ३ ॥ मोदक यादनुजवन्नपि नाथ मत्यों, नूनं गुलान गणयितुं न तव कमेत ॥ कपतितपयसः प्रकटोऽपि यस्मा, समीयेत केन जलधेर्ननु रत्नगशि