SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ (३७) विचार्य मृगो मृगें, नान्येति किं निजशिशोः परिपालनार्थम् ॥ ५॥ अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरी कुरुते वलान्मां ॥ यत्कोकिलः किल मधो मधुरं वि रौति,तबारुनूतकलिकानिकरैकहेतुः ॥ ६ ॥ त्वत्सं स्तवेन नवसंतति सनिव-ई, पापं क्षणातदयमुपैति द्वारोरनाजाम् ॥ श्राक्रांतलोकमलि नीलमटोपमाशु, सूयाँशनिन्नमिव शविरमंधकारम् ॥॥ मत्वेति नाय तव संस्तयनं मयेदं, मारच्यते तनुधियापि तव प्रस्तावात ॥ चेतो
SR No.010299
Book TitleJain Stotra Ratnamala
Original Sutra AuthorN/A
AuthorKothari Kasalchand Nimji
PublisherKothari Kasalchand Nimji
Publication Year1907
Total Pages171
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy