________________
(३७) किलाइमपि तं प्रथमं जिनम् ॥
॥ बुध्या विनापि विबुधार्चित, पादपीठ, स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् ॥ बालं विहाय जल संस्थितमिंउबिंब, मन्यः क बति जनः सहसा ग्रहीतुम् ॥३॥ वक्तुं गुणान् गुणसमुइ शशांककांतान, कस्ते कमःसुरगुरुप्रतिमोपि बुझ्या ॥ कल्पांतकालपवनात नकचक्र, कोवा तरोतुमलमंबुनिधिं नुजा न्याम् ॥४॥ सोऽहं तथापि तव नक्तिवशान्मुनीश, कर्तुं स्तवं विगत शक्तिरपि प्रवृत्तः॥ प्रीत्यात्मवीर्यम