SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ (३) हरिष्यतिसतां नलिनीदलेषु, मुक्ता फलद्युतिमुपैति ननूदबिंः ॥७॥ आस्तांतव स्तवनमस्त्र समस्तदोषं, त्वत्संकथापि, जगतां धरितानि हंति ॥ दूरे सहस्रकिरणः कुरुते प्रनैव, पद्माकरेषु जलजानि विकाशनांजि ॥ ए ॥ नात्यद्भुतं नुवननूषणनूत! नाथ, नूतैर्गुणैर्नुवि नवंतमनिष्टुवं तः॥ तुल्यानवंति नवतोननु तेन किं वा, नूत्याश्रितं यह नात्मसमं करोति ॥१०॥ दृष्ट्वा नवंतमनिमे षविलोकनीय, नान्यत्र तोषमुपया तिजनस्य चकुः॥ पीत्वा पयः श
SR No.010299
Book TitleJain Stotra Ratnamala
Original Sutra AuthorN/A
AuthorKothari Kasalchand Nimji
PublisherKothari Kasalchand Nimji
Publication Year1907
Total Pages171
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy