________________
-
-
. (१५) ॥ अथ तृतीयोऽध्यायः॥ रत्नशर्करावालुकापंमधूमतमोम. हातमः प्रनायूमयोधनांबुवाताकाश प्रधितोः सतयोऽवःगुलराः१॥ तासु नारकाः शानित्याशुलतरलेश्यापरि वामदेहवेदनाविक्रियाः परस्परो बारितनुःखाः ४ ॥ संहिसासुरोदौरि पुतःखाल प्राक्चतुर्थाः तप्क त्रिसप्तदशलक्षज्ञाविंशतित्रय स्त्रिं शत्सागरोपमा सत्वानां परा स्थितिः ६॥ जंबूची लवणादयः शुन्ननामानो हीपसमुशाः ॥ इद्धिविष्कंनाः पू परिक्षेपिलो वलयाकृतयः जतन्म